- समरः _samarḥ _रम् _ram
- समरः रम् War, battle, fight: रजांसि समरोत्थानि तच्छोणितनदीष्विव R.12.82: कर्णादयो$पि समरात् पराङ्मुखीभवन्ति Ve.3.-Comp. -आगमः outbreak of war.-उद्देशः, -भूमि f. battle-field.-मूर्धन् m.-शिरस् n. the front or van of battle; समरशिरसि चञ्चत्पञ्चचूडश्चमूनाम् U.5.3.-सीमन् battlefield.
Sanskrit-English dictionary. 2013.