समरः _samarḥ _रम् _ram

समरः _samarḥ _रम् _ram
समरः रम् War, battle, fight: रजांसि समरोत्थानि तच्छोणितनदीष्विव R.12.82: कर्णादयो$पि समरात् पराङ्मुखीभवन्ति Ve.3.
-Comp. -आगमः outbreak of war.
-उद्देशः, -भूमि f. battle-field.
-मूर्धन् m.
-शिरस् n. the front or van of battle; समरशिरसि चञ्चत्पञ्चचूडश्चमूनाम् U.5.3.
-सीमन् battlefield.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”